Original

अथ तं व्यथया दीनं सविशेषममर्षितम् ।श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम् ॥ १ ॥

Segmented

अथ तम् व्यथया दीनम् स विशेषम् अमर्षितम् श्वसन्तम् इव नाग-इन्द्रम् रोष-विस्फारय्-ईक्षणम्

Analysis

Word Lemma Parse
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
व्यथया व्यथा pos=n,g=f,c=3,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
pos=i
विशेषम् विशेष pos=n,g=m,c=2,n=s
अमर्षितम् अमर्षित pos=a,g=m,c=2,n=s
श्वसन्तम् श्वस् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
नाग नाग pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
रोष रोष pos=n,comp=y
विस्फारय् विस्फारय् pos=va,comp=y,f=part
ईक्षणम् ईक्षण pos=n,g=m,c=2,n=s