Original

रजनी रससत्त्वानि प्रचरन्ति समन्ततः ।तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ ८ ॥

Segmented

तपः-वन-मृगाः ह्य् एते वेदि-तीर्थेषु शेरते

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
वन वन pos=n,comp=y
मृगाः मृग pos=n,g=m,c=1,n=p
ह्य् हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
वेदि वेदि pos=n,comp=y
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
शेरते शी pos=v,p=3,n=p,l=lat