Original

परिमृश्य च पाणिभ्यामभिसंत्रस्तचेतनः ।कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥ ५ ॥

Segmented

परिमृश्य च पाणिभ्याम् अभिसंत्रस्-चेतनः कामी कमल-पत्त्र-अक्षीम् उवाच वनिताम् इदम्

Analysis

Word Lemma Parse
परिमृश्य परिमृश् pos=vi
pos=i
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
अभिसंत्रस् अभिसंत्रस् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s
कामी कामिन् pos=a,g=m,c=1,n=s
कमल कमल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वनिताम् वनिता pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s