Original

करेणुमिव दिग्धेन विद्धां मृगयुणा वने ।महागज इवारण्ये स्नेहात्परिममर्श ताम् ॥ ४ ॥

Segmented

करेणुम् इव दिग्धेन विद्धाम् मृगयुणा वने महा-गजः इव अरण्ये स्नेहात् परिममर्श ताम्

Analysis

Word Lemma Parse
करेणुम् करेणु pos=n,g=f,c=2,n=s
इव इव pos=i
दिग्धेन दिह् pos=va,g=m,c=3,n=s,f=part
विद्धाम् व्यध् pos=va,g=f,c=2,n=s,f=part
मृगयुणा मृगयु pos=n,g=m,c=3,n=s
वने वन pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
गजः गज pos=n,g=m,c=1,n=s
इव इव pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
परिममर्श परिमृश् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s