Original

त्वं मयात्मविनाशाय भवनं स्वं प्रवेशिता ।अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा ॥ ३५ ॥

Segmented

त्वम् मया आत्म-विनाशाय भवनम् स्वम् प्रवेशिता अविज्ञानान् नृप-सुता व्याली तीक्ष्ण-विषा यथा

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
आत्म आत्मन् pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
प्रवेशिता प्रवेशय् pos=va,g=f,c=1,n=s,f=part
अविज्ञानान् अविज्ञान pos=n,g=n,c=5,n=s
नृप नृप pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
व्याली व्याली pos=n,g=f,c=1,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
विषा विष pos=n,g=f,c=1,n=s
यथा यथा pos=i