Original

वरौ यौ मे त्वया देव तदा दत्तौ महीपते ।तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः ॥ २६ ॥

Segmented

वरौ यौ मे त्वया देव तदा दत्तौ महीपते तौ तावद् अहम् अद्य एव वक्ष्यामि शृणु मे वचः

Analysis

Word Lemma Parse
वरौ वर pos=n,g=m,c=1,n=d
यौ यद् pos=n,g=m,c=1,n=d
मे मद् pos=n,g=,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
देव देव pos=n,g=m,c=8,n=s
तदा तदा pos=i
दत्तौ दा pos=va,g=m,c=1,n=d,f=part
महीपते महीपति pos=n,g=m,c=8,n=s
तौ तद् pos=n,g=m,c=2,n=d
तावद् तावत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
एव एव pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s