Original

सत्यसंधो महातेजा धर्मज्ञः सुसमाहितः ।वरं मम ददात्येष तन्मे शृण्वन्तु देवताः ॥ २४ ॥

Segmented

सत्य-संधः महा-तेजाः धर्म-ज्ञः सु समाहितः वरम् मम ददात्य् एष तन् मे शृण्वन्तु देवताः

Analysis

Word Lemma Parse
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
ददात्य् दा pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शृण्वन्तु श्रु pos=v,p=3,n=p,l=lot
देवताः देवता pos=n,g=f,c=1,n=p