Original

गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलंकृताः ।प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः ॥ ५ ॥

Segmented

गणिकास् तत्र गच्छन्तु रूपवत्यः सु अलंकृताः प्रलोभ्य विविध-उपायैः आनेष्यन्ति इह सत्कृताः

Analysis

Word Lemma Parse
गणिकास् गणिका pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
रूपवत्यः रूपवत् pos=a,g=f,c=1,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=f,c=1,n=p,f=part
प्रलोभ्य प्रलोभय् pos=vi
विविध विविध pos=a,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
आनेष्यन्ति आनी pos=v,p=3,n=p,l=lrt
इह इह pos=i
सत्कृताः सत्कृ pos=va,g=f,c=1,n=p,f=part