Original

वर्षेणैवागतं विप्रं विषयं स्वं नराधिपः ।प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥ २९ ॥

Segmented

वर्षेण एव आगतम् विप्रम् विषयम् स्वम् नराधिपः प्रत्युद्गम्य मुनिम् प्रह्वः शिरसा च महीम् गतः

Analysis

Word Lemma Parse
वर्षेण वर्ष pos=n,g=m,c=3,n=s
एव एव pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
विप्रम् विप्र pos=n,g=m,c=2,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
प्रत्युद्गम्य प्रत्युद्गम् pos=vi
मुनिम् मुनि pos=n,g=m,c=2,n=s
प्रह्वः प्रह्व pos=a,g=m,c=1,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
pos=i
महीम् मही pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part