Original

दृष्ट्वैव च तदा विप्रमायान्तं हृष्टमानसाः ।उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः ॥ २५ ॥

Segmented

दृष्ट्वा एव च तदा विप्रम् आयान्तम् हृष्ट-मानसाः उपसृत्य ततः सर्वास् तास् तम् ऊचुः इदम् वचः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एव एव pos=i
pos=i
तदा तदा pos=i
विप्रम् विप्र pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
हृष्ट हृष् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=f,c=1,n=p
उपसृत्य उपसृ pos=vi
ततः ततस् pos=i
सर्वास् सर्व pos=n,g=f,c=1,n=p
तास् तद् pos=n,g=f,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s