Original

ततो वितिमिराः सर्वा दिशा चोपदिशस्तथा ।सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम् ॥ २२ ॥

Segmented

सुराः स ऋषि-गणाः रामम् प्रशशंसुः उदायुधम्

Analysis

Word Lemma Parse
सुराः सुर pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
उदायुधम् उदायुध pos=a,g=m,c=2,n=s