Original

एते सुरगणाः सर्वे निरीक्षन्ते समागताः ।त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ १८ ॥

Segmented

एते सुर-गणाः सर्वे निरीक्षन्ते समागताः त्वाम् अप्रतिम-कर्माणम् अप्रतिद्वन्द्वम् आहवे

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
निरीक्षन्ते निरीक्ष् pos=v,p=3,n=p,l=lat
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
अप्रतिम अप्रतिम pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
अप्रतिद्वन्द्वम् अप्रतिद्वन्द्व pos=a,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s