Original

लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया ।जहि ताञ्शरमुख्येन मा भूत्कालस्य पर्ययः ॥ १६ ॥

Segmented

लोकास् त्व् अप्रतिमा राम निर्जितास् तपसा मया जहि ताञ् शर-मुख्येन मा भूत् कालस्य पर्ययः

Analysis

Word Lemma Parse
लोकास् लोक pos=n,g=m,c=1,n=p
त्व् तु pos=i
अप्रतिमा अप्रतिम pos=a,g=m,c=1,n=p
राम राम pos=n,g=m,c=8,n=s
निर्जितास् निर्जि pos=va,g=m,c=1,n=p,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
जहि हा pos=v,p=2,n=s,l=lot
ताञ् तद् pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
मुख्येन मुख्य pos=a,g=m,c=3,n=s
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययः पर्यय pos=n,g=m,c=1,n=s