Original

पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा ।दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः ॥ २४ ॥

Segmented

पुष्प-वृष्टिः महत्य् आसीद् अन्तरिक्षात् सु भास्वरा दिव्य-दुन्दुभि-निर्घोषैः गीत-वादित्र-निस्वनैः

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
महत्य् महत् pos=a,g=f,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
अन्तरिक्षात् अन्तरिक्ष pos=n,g=n,c=5,n=s
सु सु pos=i
भास्वरा भास्वर pos=a,g=f,c=1,n=s
दिव्य दिव्य pos=a,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषैः निर्घोष pos=n,g=m,c=3,n=p
गीत गीत pos=n,comp=y
वादित्र वादित्र pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p