Original

कः स्थितः प्रतिहारो मे कस्याज्ञा संप्रतीक्ष्यते ।स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ॥ १३ ॥

Segmented

कः स्थितः प्रतिहारो मे कस्य आज्ञा सम्प्रतीक्ष्यते स्व-गृहे को विचारो ऽस्ति यथा राज्यम् इदम् तव

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
प्रतिहारो प्रतिहार pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कस्य pos=n,g=m,c=6,n=s
आज्ञा आज्ञा pos=n,g=f,c=1,n=s
सम्प्रतीक्ष्यते सम्प्रतीक्ष् pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
गृहे गृह pos=n,g=m,c=7,n=s
को pos=n,g=m,c=1,n=s
विचारो विचार pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s