Original

इत्युक्तः परमोदारो वसिष्ठेन महात्मना ।प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ॥ १२ ॥

Segmented

इत्य् उक्तः परम-उदारः वसिष्ठेन महात्मना प्रत्युवाच महा-तेजाः वाक्यम् परम-धर्म-विद्

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
उदारः उदार pos=a,g=m,c=1,n=s
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s