Original

एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् ।श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ॥ ७ ॥

Segmented

एवम् उक्तस् तु जनकः प्रत्युवाच महा-मुनिम् श्रूयताम् अस्य धनुषो यद् अर्थम् इह तिष्ठति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
जनकः जनक pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
धनुषो धनुस् pos=n,g=n,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
अर्थम् अर्थ pos=n,g=n,c=1,n=s
इह इह pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat