Original

तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् ।वीर्यशुल्केति भगवन्न ददामि सुतामहम् ॥ १७ ॥

Segmented

तेषाम् वरयताम् कन्याम् सर्वेषाम् पृथिवीक्षिताम् वीर्य-शुल्का इति भगवन् न ददामि सुताम् अहम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
वरयताम् वरय् pos=va,g=m,c=6,n=p,f=part
कन्याम् कन्या pos=n,g=f,c=2,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
पृथिवीक्षिताम् पृथिवीक्षित् pos=n,g=m,c=6,n=p
वीर्य वीर्य pos=n,comp=y
शुल्का शुल्क pos=n,g=f,c=1,n=s
इति इति pos=i
भगवन् भगवत् pos=a,g=m,c=8,n=s
pos=i
ददामि दा pos=v,p=1,n=s,l=lat
सुताम् सुता pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s