Original

भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् ।वरयामासुरागम्य राजानो मुनिपुंगव ॥ १६ ॥

Segmented

भू-तलात् उत्थिताम् ताम् तु वर्धमानाम् मे आत्मजाम् वरयामासुः आगम्य राजानो मुनि-पुंगवैः

Analysis

Word Lemma Parse
भू भू pos=n,comp=y
तलात् तल pos=n,g=m,c=5,n=s
उत्थिताम् उत्था pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
वर्धमानाम् वृध् pos=va,g=f,c=2,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
वरयामासुः वरय् pos=v,p=3,n=p,l=lit
आगम्य आगम् pos=vi
राजानो राजन् pos=n,g=m,c=1,n=p
मुनि मुनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s