Original

तदेतद्देवदेवस्य धनूरत्नं महात्मनः ।न्यासभूतं तदा न्यस्तमस्माकं पूर्वके विभो ॥ १३ ॥

Segmented

तद् एतद् देवदेवस्य धनु-रत्नम् महात्मनः न्यास-भूतम् तदा न्यस्तम् अस्माकम् पूर्वके विभो

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
देवदेवस्य देवदेव pos=n,g=m,c=6,n=s
धनु धनु pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
न्यास न्यास pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i
न्यस्तम् न्यस् pos=va,g=n,c=1,n=s,f=part
अस्माकम् मद् pos=n,g=,c=6,n=p
पूर्वके पूर्वक pos=a,g=,c=7,n=s
विभो विभु pos=a,g=m,c=8,n=s