Original

शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान् ।ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः ।सशरीरो यथाहं हि देवलोकमवाप्नुयाम् ॥ १८ ॥

Segmented

शिरसा प्रणतो याचे ब्राह्मणांस् तपसि स्थितान् ते माम् भवन्तः सिद्धि-अर्थम् याजयन्तु समाहिताः स शरीरः यथा अहम् हि देव-लोकम् अवाप्नुयाम्

Analysis

Word Lemma Parse
शिरसा शिरस् pos=n,g=n,c=3,n=s
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
याचे याच् pos=v,p=1,n=s,l=lat
ब्राह्मणांस् ब्राह्मण pos=n,g=m,c=2,n=p
तपसि तपस् pos=n,g=n,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
भवन्तः भवत् pos=a,g=m,c=1,n=p
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
याजयन्तु याजय् pos=v,p=3,n=p,l=lot
समाहिताः समाहित pos=a,g=m,c=1,n=p
pos=i
शरीरः शरीर pos=n,g=m,c=1,n=s
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नुयाम् अवाप् pos=v,p=1,n=s,l=vidhilin