Original

एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम् ।समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ ॥ ७ ॥

Segmented

एवम् उक्त्वा महा-तेजाः पाणिना स ममार्ज ताम् समालभ्य ततः स्वस्ति इति उक्त्वा स तपसे ययौ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
ममार्ज मृज् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
समालभ्य समालभ् pos=vi
ततः ततस् pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
तपसे तपस् pos=n,g=n,c=4,n=s
ययौ या pos=v,p=3,n=s,l=lit