Original

पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि ।पुत्रं त्रैलोक्य हन्तारं मत्तस्त्वं जनयिष्यसि ॥ ६ ॥

Segmented

पूर्णे वर्ष-सहस्रे तु शुचिः यदि भविष्यसि पुत्रम् त्रैलोक्य-हन्तारम् मत्तस् त्वम् जनयिष्यसि

Analysis

Word Lemma Parse
पूर्णे पृ pos=va,g=n,c=7,n=s,f=part
वर्ष वर्ष pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=7,n=s
तु तु pos=i
शुचिः शुचि pos=a,g=f,c=1,n=s
यदि यदि pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
मत्तस् मद् pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जनयिष्यसि जनय् pos=v,p=2,n=s,l=lrt