Original

तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा ।प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥ ४ ॥

Segmented

तस्यास् तत् वचनम् श्रुत्वा मारीचः काश्यपस् तदा प्रत्युवाच महा-तेजाः दितिम् परम-दुःखिताम्

Analysis

Word Lemma Parse
तस्यास् तद् pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मारीचः मारीच pos=n,g=m,c=1,n=s
काश्यपस् काश्यप pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दितिम् दिति pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s