Original

साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि ।ईदृशं शक्रहन्तारं त्वमनुज्ञातुमर्हसि ॥ ३ ॥

Segmented

सा अहम् तपः चरिष्यामि गर्भम् मे दातुम् अर्हसि ईदृशम् शक्र-हन्तारम् त्वम् अनुज्ञातुम् अर्हसि

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
गर्भम् गर्भ pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
ईदृशम् ईदृश pos=a,g=m,c=2,n=s
शक्र शक्र pos=n,comp=y
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुज्ञातुम् अनुज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat