Original

हतपुत्रास्मि भगवंस्तव पुत्रैर्महाबलैः ।शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोऽर्जितम् ॥ २ ॥

Segmented

हत-पुत्रा अस्मि भगवंस् तव पुत्रैः महा-बलैः शक्र-हन्तारम् इच्छामि पुत्रम् दीर्घ-तपः-अर्जितम्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
पुत्रा पुत्र pos=n,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भगवंस् भगवत् pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
शक्र शक्र pos=n,comp=y
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दीर्घ दीर्घ pos=a,comp=y
तपः तपस् pos=n,comp=y
अर्जितम् अर्जय् pos=va,g=m,c=2,n=s,f=part