Original

मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत ।बिभेद च महातेजा रुदन्तमपि वासवः ॥ १९ ॥

Segmented

मा रुदो मा रुदः च इति गर्भम् शक्रो ऽभ्यभाषत बिभेद च महा-तेजाः रुदन्तम् अपि वासवः

Analysis

Word Lemma Parse
मा मा pos=i
रुदो रुद् pos=v,p=2,n=s,l=lun_unaug
मा मा pos=i
रुदः रुद् pos=v,p=2,n=s,l=lun_unaug
pos=i
इति इति pos=i
गर्भम् गर्भ pos=n,g=m,c=2,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
बिभेद भिद् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रुदन्तम् रुद् pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
वासवः वासव pos=n,g=m,c=1,n=s