Original

दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्धजाम् ।शिरःस्थाने कृतौ पादौ जहास च मुमोद च ॥ १६ ॥

Segmented

दृष्ट्वा ताम् अशुचिम् शक्रः पादतः कृत-मूर्धजाम् शिरः-स्थाने कृतौ पादौ जहास च मुमोद च

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
अशुचिम् अशुचि pos=a,g=f,c=2,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
पादतः पाद pos=n,g=m,c=5,n=s
कृत कृ pos=va,comp=y,f=part
मूर्धजाम् मूर्धज pos=n,g=f,c=2,n=s
शिरः शिरस् pos=n,comp=y
स्थाने स्थान pos=n,g=n,c=7,n=s
कृतौ कृ pos=va,g=m,c=2,n=d,f=part
पादौ पाद pos=n,g=m,c=2,n=d
जहास हस् pos=v,p=3,n=s,l=lit
pos=i
मुमोद मुद् pos=v,p=3,n=s,l=lit
pos=i