Original

तमहं त्वत्कृते पुत्र समाधास्ये जयोत्सुकम् ।त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः ॥ १४ ॥

Segmented

तम् अहम् त्वद्-कृते पुत्र समाधास्ये जय-उत्सुकम् त्रैलोक्य-विजयम् पुत्र सह भोक्ष्यसि विज्वरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
समाधास्ये समाधा pos=v,p=1,n=s,l=lrt
जय जय pos=n,comp=y
उत्सुकम् उत्सुक pos=a,g=m,c=2,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विजयम् विजय pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
सह सह pos=i
भोक्ष्यसि भुज् pos=v,p=2,n=s,l=lrt
विज्वरः विज्वर pos=a,g=m,c=1,n=s