Original

एष ते राम गङ्गाया विस्तरोऽभिहितो मया ।स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते ॥ १९ ॥

Segmented

एष ते राम गङ्गाया विस्तरो ऽभिहितो मया स्वस्ति प्राप्नुहि भद्रम् ते संध्या-कालः ऽतिवर्तते

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
राम राम pos=n,g=m,c=8,n=s
गङ्गाया गङ्गा pos=n,g=f,c=6,n=s
विस्तरो विस्तर pos=n,g=m,c=1,n=s
ऽभिहितो अभिधा pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
संध्या संध्या pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat