Original

दिलीपेन महाभाग तव पित्रातितेजसा ।पुनर्न शङ्किता नेतुं गङ्गां प्रार्थयतानघ ॥ ११ ॥

Segmented

दिलीपेन महाभाग तव पित्रा अतितेजस् पुनः न शङ्किता नेतुम् गङ्गाम् प्रार्थय् अनघ

Analysis

Word Lemma Parse
दिलीपेन दिलीप pos=n,g=m,c=3,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
अतितेजस् अतितेजस् pos=a,g=m,c=3,n=s
पुनः पुनर् pos=i
pos=i
शङ्किता शङ्क् pos=va,g=f,c=1,n=s,f=part
नेतुम् नी pos=vi
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
प्रार्थय् प्रार्थय् pos=va,g=m,c=3,n=s,f=part
अनघ अनघ pos=a,g=m,c=8,n=s