Original

स गत्वा सागरं राजा गङ्गयानुगतस्तदा ।प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥ १ ॥

Segmented

स गत्वा सागरम् राजा गङ्गया अनुगतः तदा प्रविवेश तलम् भूमेः यत्र ते भस्मसात् कृतवन्तः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
सागरम् सागर pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
गङ्गया गङ्गा pos=n,g=f,c=3,n=s
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
तलम् तल pos=n,g=n,c=2,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
भस्मसात् भस्मसात् pos=i
कृतवन्तः कृ pos=va,g=m,c=1,n=p,f=part