Original

दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् ।त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥ ८ ॥

Segmented

दिलीपस् तु महा-तेजाः यज्ञैः बहुभिः इष्टवान् त्रिंशत्-वर्ष-सहस्राणि राजा राज्यम् अकारयत्

Analysis

Word Lemma Parse
दिलीपस् दिलीप pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
इष्टवान् यज् pos=va,g=m,c=1,n=s,f=part
त्रिंशत् त्रिंशत् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अकारयत् कारय् pos=v,p=3,n=s,l=lan