Original

दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् ।दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥ ५ ॥

Segmented

दिलीपस् तु महा-तेजाः श्रुत्वा पैतामहम् वधम् दुःख-उपहतया बुद्ध्या निश्चयम् न अध्यगच्छत

Analysis

Word Lemma Parse
दिलीपस् दिलीप pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
पैतामहम् पैतामह pos=a,g=m,c=2,n=s
वधम् वध pos=n,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
उपहतया उपहन् pos=va,g=f,c=3,n=s,f=part
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
pos=i
अध्यगच्छत अधिगम् pos=v,p=3,n=s,l=lan