Original

गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् ।स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः ॥ १८ ॥

Segmented

गङ्गायाः सलिल-क्लिन्ने भस्मन्य् एषाम् महात्मनाम् स्वर्गम् गच्छेयुः अत्यन्तम् सर्वे मे प्रपितामहाः

Analysis

Word Lemma Parse
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
सलिल सलिल pos=n,comp=y
क्लिन्ने क्लिद् pos=va,g=n,c=7,n=s,f=part
भस्मन्य् भस्मन् pos=n,g=n,c=7,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गच्छेयुः गम् pos=v,p=3,n=p,l=vidhilin
अत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
प्रपितामहाः प्रपितामह pos=n,g=m,c=1,n=p