Original

यदि मे भगवान्प्रीतो यद्यस्ति तपसः फलम् ।सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः ॥ १७ ॥

Segmented

यदि मे भगवान् प्रीतो यद्य् अस्ति तपसः फलम् सगरस्य आत्मजाः सर्वे मत्तः सलिलम् आप्नुयुः

Analysis

Word Lemma Parse
यदि यदि pos=i
मे मद् pos=n,g=,c=6,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
यद्य् यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तपसः तपस् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
सगरस्य सगर pos=n,g=m,c=6,n=s
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मत्तः मद् pos=n,g=m,c=5,n=s
सलिलम् सलिल pos=n,g=n,c=2,n=s
आप्नुयुः आप् pos=v,p=3,n=p,l=vidhilin