Original

अगत्वा निश्चयं राजा कालेन महता महान् ।त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥ २६ ॥

Segmented

अ गत्वा निश्चयम् राजा कालेन महता महान् त्रिंशत्-वर्ष-सहस्राणि राज्यम् कृत्वा दिवम् गतः

Analysis

Word Lemma Parse
pos=i
गत्वा गम् pos=vi
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
महान् महत् pos=a,g=m,c=1,n=s
त्रिंशत् त्रिंशत् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
राज्यम् राज्य pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
दिवम् दिव् pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part