Original

स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः ।गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥ २५ ॥

Segmented

स्व-पुरम् च अगमत् छ्रीमान् इष्ट-यज्ञः महीपतिः गङ्गायाः च आगमे राजा निश्चयम् न अध्यगच्छत

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
छ्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
इष्ट यज् pos=va,comp=y,f=part
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
pos=i
आगमे आगम pos=n,g=m,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
pos=i
अध्यगच्छत अधिगम् pos=v,p=3,n=s,l=lan