Original

गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।भस्मराशीकृतानेतान्पावयेल्लोकपावनी ॥ १९ ॥

Segmented

गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुष-ऋषभ भस्म-राशीकृतान् एतान् पावयेल् लोक-पावना

Analysis

Word Lemma Parse
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
हिमवतो हिमवन्त् pos=n,g=m,c=6,n=s
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
भस्म भस्मन् pos=n,comp=y
राशीकृतान् राशीकृत pos=a,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
पावयेल् पावय् pos=v,p=3,n=s,l=vidhilin
लोक लोक pos=n,comp=y
पावना पावन pos=a,g=f,c=1,n=s