Original

तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः ।पूजितः सहयश्चैव गन्तासीत्यभिचोदितः ॥ ११ ॥

Segmented

तैः च सर्वैः दिशापालैः वाक्य-ज्ञैः वाक्य-कोविदैः पूजितः स हयः च एव गन्तासि इति अभिचोदितः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
दिशापालैः दिशापाल pos=n,g=m,c=3,n=p
वाक्य वाक्य pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
वाक्य वाक्य pos=n,comp=y
कोविदैः कोविद pos=a,g=m,c=3,n=p
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
pos=i
हयः हय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
गन्तासि गम् pos=v,p=2,n=s,l=lrt
इति इति pos=i
अभिचोदितः अभिचोदय् pos=va,g=m,c=1,n=s,f=part