Original

पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन ।नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा ॥ १ ॥

Segmented

पुत्रांः चिर-गतान् ज्ञात्वा सगरो रघुनन्दन नप्तारम् अब्रवीद् राजा दीप्यमानम् स्व-तेजसा

Analysis

Word Lemma Parse
पुत्रांः पुत्र pos=n,g=m,c=2,n=p
चिर चिर pos=a,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
ज्ञात्वा ज्ञा pos=vi
सगरो सगर pos=n,g=m,c=1,n=s
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
नप्तारम् नप्तृ pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s