Original

कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम् ।चिन्तयामास को न्वेतत्प्रयुञ्जीयादिति प्रभुः ॥ २ ॥

Segmented

कृत्वा तु तन् महा-प्राज्ञः सभविष्यम् सह उत्तरम् चिन्तयामास को न्व् एतत् प्रयुञ्जीयाद् इति प्रभुः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
तु तु pos=i
तन् तद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सभविष्यम् सभविष्य pos=a,g=n,c=2,n=s
सह सह pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
को pos=n,g=m,c=1,n=s
न्व् नु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
प्रयुञ्जीयाद् प्रयुज् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s