Original

प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ।प्रसन्नो वल्कलं कश्चिद्ददौ ताभ्यां महायशाः ॥ १९ ॥

Segmented

प्रीतः कश्चिन् मुनिस् ताभ्याम् संस्थितः कलशम् ददौ प्रसन्नो वल्कलम् कश्चिद् ददौ ताभ्याम् महा-यशाः

Analysis

Word Lemma Parse
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
मुनिस् मुनि pos=n,g=m,c=1,n=s
ताभ्याम् तद् pos=n,g=m,c=4,n=d
संस्थितः संस्था pos=va,g=m,c=1,n=s,f=part
कलशम् कलश pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
वल्कलम् वल्कल pos=n,g=n,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
ताभ्याम् तद् pos=n,g=m,c=4,n=d
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s