Original

ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ।प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ॥ १५ ॥

Segmented

ते प्रीत-मनसः सर्वे मुनयो धर्म-वत्सलाः प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रीत प्री pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मुनयो मुनि pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
वत्सलाः वत्सल pos=a,g=m,c=1,n=p
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
प्रशस्तव्यौ प्रशंस् pos=va,g=m,c=2,n=d,f=krtya
गायमानौ गा pos=va,g=m,c=2,n=d,f=part
कुशीलवौ कुशीलव pos=n,g=m,c=2,n=d