Original

कस्यचित्त्वथ कालस्य कुशनाभस्य धीमतः ।जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥ ५ ॥

Segmented

कस्यचित् त्व् अथ कालस्य कुशनाभस्य धीमतः जज्ञे परम-धर्मिष्ठः गाधिः इत्य् एव नामतः

Analysis

Word Lemma Parse
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
त्व् तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
कुशनाभस्य कुशनाभ pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
धर्मिष्ठः धर्मिष्ठ pos=a,g=m,c=1,n=s
गाधिः गाधि pos=n,g=m,c=1,n=s
इत्य् इति pos=i
एव एव pos=i
नामतः नामन् pos=n,g=n,c=5,n=s