Original

पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः ।गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥ ३ ॥

Segmented

पुत्रस् ते सदृशः पुत्र भविष्यति सु धार्मिकः गाधिम् प्राप्स्यसि तेन त्वम् कीर्तिम् लोके च शाश्वतीम्

Analysis

Word Lemma Parse
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
सु सु pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
गाधिम् गाधि pos=n,g=m,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
तेन तद् pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
शाश्वतीम् शाश्वत pos=a,g=f,c=2,n=s