Original

नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः ।यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः ॥ १८ ॥

Segmented

नैशानि सर्व-भूतानि प्रचरन्ति ततस् ततः यक्ष-राक्षस-संघाः च रौद्राः च पिशित-अशनाः

Analysis

Word Lemma Parse
नैशानि नैश pos=a,g=n,c=1,n=p
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
प्रचरन्ति प्रचर् pos=v,p=3,n=p,l=lat
ततस् ततस् pos=i
ततः ततस् pos=i
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
रौद्राः रौद्र pos=a,g=m,c=1,n=p
pos=i
पिशित पिशित pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p