Original

नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः ।कर्तुमारोपणं शक्ता न कथंचन मानुषाः ॥ ९ ॥

Segmented

न अस्य देवा न गन्धर्वा न असुराः न च राक्षसाः कर्तुम् आरोपणम् शक्ता न कथंचन मानुषाः

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
देवा देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
pos=i
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
कर्तुम् कृ pos=vi
आरोपणम् आरोपण pos=n,g=n,c=2,n=s
शक्ता शक् pos=va,g=m,c=1,n=p,f=part
pos=i
कथंचन कथंचन pos=i
मानुषाः मानुष pos=n,g=m,c=1,n=p