Original

चोदितो रामवाक्येन कथयामास सुव्रतः ।तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥ २३ ॥

Segmented

चोदितो राम-वाक्येन कथयामास सुव्रतः तस्य देशस्य निखिलम् ऋषि-मध्ये महा-तपाः

Analysis

Word Lemma Parse
चोदितो चोदय् pos=va,g=m,c=1,n=s,f=part
राम राम pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
सुव्रतः सुव्रत pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
देशस्य देश pos=n,g=m,c=6,n=s
निखिलम् निखिल pos=a,g=n,c=2,n=s
ऋषि ऋषि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s