Original

ये चैनमभिवर्तन्ते याचितार इतस्ततः ।यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति ॥ ६ ॥

Segmented

ये च एनम् अभिवर्तन्ते याचितार इतस् ततः यच् च यत्र यथावच् च सर्वम् तेभ्यः प्रयच्छति

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभिवर्तन्ते अभिवृत् pos=v,p=3,n=p,l=lat
याचितार याचितृ pos=n,g=m,c=1,n=p
इतस् इतस् pos=i
ततः ततस् pos=i
यच् यद् pos=n,g=n,c=2,n=s
pos=i
यत्र यत्र pos=i
यथावच् यथावत् pos=i
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
तेभ्यः तद् pos=n,g=m,c=4,n=p
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat